Original

त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते ।बुधः संपततेऽभीक्ष्णं जनयन्सुमहद्भयम् ॥ २७ ॥

Segmented

त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशाम् पते बुधः संपतते ऽभीक्ष्णम् जनयन् सु महत् भयम्

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=n,c=7,n=p
पूर्वेषु पूर्व pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
नक्षत्रेषु नक्षत्र pos=n,g=n,c=7,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
बुधः बुध pos=n,g=m,c=1,n=s
संपतते सम्पत् pos=v,p=3,n=s,l=lat
ऽभीक्ष्णम् अभीक्ष्णम् pos=i
जनयन् जनय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s