Original

कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन् ।वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः ॥ २६ ॥

Segmented

कृत्तिकासु ग्रहः तीव्रः नक्षत्रे प्रथमे ज्वलन् वपूंषि अपहृ भासा धूमकेतुः इव स्थितः

Analysis

Word Lemma Parse
कृत्तिकासु कृत्तिका pos=n,g=f,c=7,n=p
ग्रहः ग्रह pos=n,g=m,c=1,n=s
तीव्रः तीव्र pos=a,g=m,c=1,n=s
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
प्रथमे प्रथम pos=a,g=n,c=7,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
वपूंषि वपुस् pos=n,g=n,c=2,n=p
अपहृ अपहृ pos=va,g=m,c=1,n=s,f=part
भासा भास् pos=n,g=n,c=3,n=s
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
इव इव pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part