Original

संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ ।विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ ॥ २५ ॥

Segmented

संवत्सर-स्थायिनः च ग्रहौ प्रज्वलितौ उभौ विशाखयोः समीप-स्थौ बृहस्पति-शनैश्चरौ

Analysis

Word Lemma Parse
संवत्सर संवत्सर pos=n,comp=y
स्थायिनः स्थायिन् pos=a,g=m,c=1,n=d
pos=i
ग्रहौ ग्रह pos=n,g=m,c=1,n=d
प्रज्वलितौ प्रज्वल् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
विशाखयोः विशाखा pos=n,g=f,c=6,n=d
समीप समीप pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=1,n=d
बृहस्पति बृहस्पति pos=n,comp=y
शनैश्चरौ शनैश्चर pos=n,g=m,c=1,n=d