Original

ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ ।सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ॥ २४ ॥

Segmented

ग्रहौ ताम्र-अरुण-शिखौ प्रज्वल् इव स्थितौ सप्तर्षीणाम् उदाराणाम् समवच्छाद्य वै प्रभाम्

Analysis

Word Lemma Parse
ग्रहौ ग्रह pos=n,g=m,c=1,n=d
ताम्र ताम्र pos=a,comp=y
अरुण अरुण pos=a,comp=y
शिखौ शिखा pos=n,g=m,c=1,n=d
प्रज्वल् प्रज्वल् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
सप्तर्षीणाम् सप्तर्षि pos=n,g=m,c=6,n=p
उदाराणाम् उदार pos=a,g=m,c=6,n=p
समवच्छाद्य समवच्छादय् pos=vi
वै वै pos=i
प्रभाम् प्रभा pos=n,g=f,c=2,n=s