Original

एकपक्षाक्षिचरणः शकुनिः खचरो निशि ।रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः ॥ २३ ॥

Segmented

एक-पक्ष-अक्षि-चरणः शकुनिः ख-चरः निशि रौद्रम् वदति संरब्धः शोणितम् छर्दय् मुहुः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
अक्षि अक्षि pos=n,comp=y
चरणः चरण pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
वदति वद् pos=v,p=3,n=s,l=lat
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
शोणितम् शोणित pos=n,g=n,c=2,n=s
छर्दय् छर्दय् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i