Original

दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः ।अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम् ॥ २२ ॥

Segmented

दिक्षु प्रज्वल्-आस्याः च व्याहरन्ति मृग-द्विजाः अत्याहितम् दर्शयन्तो वेदयन्ति महद् भयम्

Analysis

Word Lemma Parse
दिक्षु दिश् pos=n,g=f,c=7,n=p
प्रज्वल् प्रज्वल् pos=va,comp=y,f=part
आस्याः आस्य pos=n,g=m,c=1,n=p
pos=i
व्याहरन्ति व्याहृ pos=v,p=3,n=p,l=lat
मृग मृग pos=n,comp=y
द्विजाः द्विज pos=n,g=m,c=1,n=p
अत्याहितम् अत्याहित pos=n,g=n,c=2,n=s
दर्शयन्तो दर्शय् pos=va,g=m,c=1,n=p,f=part
वेदयन्ति वेदय् pos=v,p=3,n=p,l=lat
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s