Original

अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च ।कवचानां ध्वजानां च भविष्यति महान्क्षयः ॥ २१ ॥

Segmented

अग्नि-वर्णाः यथा भासः शस्त्राणाम् उदकस्य च कवचानाम् ध्वजानाम् च भविष्यति महान् क्षयः

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
वर्णाः वर्ण pos=n,g=f,c=1,n=p
यथा यथा pos=i
भासः भास् pos=n,g=f,c=1,n=p
शस्त्राणाम् शस्त्र pos=n,g=n,c=6,n=p
उदकस्य उदक pos=n,g=n,c=6,n=s
pos=i
कवचानाम् कवच pos=n,g=m,c=6,n=p
ध्वजानाम् ध्वज pos=n,g=m,c=6,n=p
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
महान् महत् pos=a,g=m,c=1,n=s
क्षयः क्षय pos=n,g=m,c=1,n=s