Original

गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान् ।क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान् ॥ २ ॥

Segmented

गर्भिण्यो राज-पुत्री च जनयन्ति विभीषणान् क्रव्यादान् पक्षिणः च एव गोमायून् अपरान् मृगान्

Analysis

Word Lemma Parse
गर्भिण्यो गर्भिणी pos=n,g=f,c=1,n=p
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=p
pos=i
जनयन्ति जनय् pos=v,p=3,n=p,l=lat
विभीषणान् विभीषण pos=a,g=m,c=2,n=p
क्रव्यादान् क्रव्याद pos=n,g=m,c=2,n=p
पक्षिणः पक्षिन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
गोमायून् गोमायु pos=n,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
मृगान् मृग pos=n,g=m,c=2,n=p