Original

प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् ।ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥ १९ ॥

Segmented

प्रधानाः सर्व-लोकस्य यासु आयत्तम् इदम् जगत् ता गावः प्रस्नुता वत्सैः शोणितम् प्रक्षरन्ति उत

Analysis

Word Lemma Parse
प्रधानाः प्रधान pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
यासु यद् pos=n,g=f,c=7,n=p
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
ता तद् pos=n,g=f,c=1,n=p
गावः गो pos=n,g=,c=1,n=p
प्रस्नुता प्रस्नु pos=va,g=m,c=1,n=p,f=part
वत्सैः वत्स pos=n,g=m,c=3,n=p
शोणितम् शोणित pos=n,g=n,c=2,n=s
प्रक्षरन्ति प्रक्षर् pos=v,p=3,n=p,l=lat
उत उत pos=i