Original

सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी ।पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः ॥ १८ ॥

Segmented

सर्व-सस्य-प्रतिच्छन्ना पृथिवी फल-मालिन् पञ्च-शीर्षाः यवाः च एव शत-शीर्षाः च शालयः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
सस्य सस्य pos=n,comp=y
प्रतिच्छन्ना प्रतिच्छद् pos=va,g=f,c=1,n=s,f=part
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
फल फल pos=n,comp=y
मालिन् मालिन् pos=a,g=f,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
यवाः यव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शत शत pos=n,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
pos=i
शालयः शालि pos=n,g=m,c=1,n=p