Original

वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः ।ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ॥ १७ ॥

Segmented

वक्र-अनुवक्रम् कृत्वा च श्रवणे पावक-प्रभः ब्रह्मराशिम् समावृत्य लोहिताङ्गो व्यवस्थितः

Analysis

Word Lemma Parse
वक्र वक्र pos=a,comp=y
अनुवक्रम् अनुवक्र pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
श्रवणे श्रवण pos=n,g=m,c=7,n=s
पावक पावक pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
ब्रह्मराशिम् ब्रह्मराशि pos=n,g=m,c=2,n=s
समावृत्य समावृ pos=vi
लोहिताङ्गो लोहिताङ्ग pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part