Original

ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते ।चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः ॥ १६ ॥

Segmented

ध्रुवः प्रज्वलितो घोरम् अपसव्यम् प्रवर्तते चित्रा-स्वाति-अन्तरे च एव धिष्ठितः परुषो ग्रहः

Analysis

Word Lemma Parse
ध्रुवः ध्रुव pos=n,g=m,c=1,n=s
प्रज्वलितो प्रज्वल् pos=va,g=m,c=1,n=s,f=part
घोरम् घोर pos=a,g=n,c=2,n=s
अपसव्यम् अपसव्य pos=a,g=n,c=2,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
चित्रा चित्रा pos=n,comp=y
स्वाति स्वाति pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
धिष्ठितः अधिष्ठा pos=va,g=m,c=1,n=s,f=part
परुषो परुष pos=a,g=m,c=1,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s