Original

श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः ।ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ॥ १५ ॥

Segmented

श्यामो ग्रहः प्रज्वलितः स धूमः सह पावकः ऐन्द्रम् तेजस्वि नक्षत्रम् ज्येष्ठाम् आक्रम्य तिष्ठति

Analysis

Word Lemma Parse
श्यामो श्याम pos=a,g=m,c=1,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s
प्रज्वलितः प्रज्वल् pos=va,g=m,c=1,n=s,f=part
pos=i
धूमः धूम pos=n,g=m,c=1,n=s
सह सह pos=i
पावकः पावक pos=n,g=m,c=1,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
तेजस्वि तेजस्विन् pos=a,g=n,c=2,n=s
नक्षत्रम् नक्षत्र pos=n,g=n,c=2,n=s
ज्येष्ठाम् ज्येष्ठा pos=n,g=f,c=2,n=s
आक्रम्य आक्रम् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat