Original

सेनयोरशिवं घोरं करिष्यति महाग्रहः ।मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ॥ १३ ॥

Segmented

सेनयोः अशिवम् घोरम् करिष्यति महा-ग्रहः मघासु अङ्गारकः वक्रः श्रवणे च बृहस्पतिः

Analysis

Word Lemma Parse
सेनयोः सेना pos=n,g=f,c=6,n=d
अशिवम् अशिव pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s
मघासु मघा pos=n,g=f,c=7,n=p
अङ्गारकः अङ्गारक pos=n,g=m,c=1,n=s
वक्रः वक्र pos=a,g=m,c=1,n=s
श्रवणे श्रवण pos=n,g=m,c=7,n=s
pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s