Original

अभावं हि विशेषेण कुरूणां प्रतिपश्यति ।धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति ॥ १२ ॥

Segmented

अभावम् हि विशेषेण कुरूणाम् प्रतिपश्यति धूमकेतुः महा-घोरः पुष्यम् आक्रम्य तिष्ठति

Analysis

Word Lemma Parse
अभावम् अभाव pos=n,g=m,c=2,n=s
हि हि pos=i
विशेषेण विशेषेण pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
प्रतिपश्यति प्रतिपश् pos=v,p=3,n=s,l=lat
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
घोरः घोर pos=a,g=m,c=1,n=s
पुष्यम् पुष्य pos=n,g=m,c=2,n=s
आक्रम्य आक्रम् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat