Original

अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत् ।श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ॥ ११ ॥

Segmented

अभीक्ष्णम् कम्पते भूमिः अर्कम् राहुः तथा अग्रसत् श्वेतो ग्रहः तथा चित्राम् समतिक्रम्य तिष्ठति

Analysis

Word Lemma Parse
अभीक्ष्णम् अभीक्ष्णम् pos=i
कम्पते कम्प् pos=v,p=3,n=s,l=lat
भूमिः भूमि pos=n,g=f,c=1,n=s
अर्कम् अर्क pos=n,g=m,c=2,n=s
राहुः राहु pos=n,g=m,c=1,n=s
तथा तथा pos=i
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan
श्वेतो श्वेत pos=a,g=m,c=1,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s
तथा तथा pos=i
चित्राम् चित्रा pos=n,g=f,c=2,n=s
समतिक्रम्य समतिक्रम् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat