Original

पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च ।विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति ॥ १० ॥

Segmented

पद्म-उत्पलानि वृक्षेषु जायन्ते कुमुदानि च विष्वक्-वाताः च वान्ति उग्राः रजो न व्युपशाम्यति

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
उत्पलानि उत्पल pos=n,g=n,c=1,n=p
वृक्षेषु वृक्ष pos=n,g=m,c=7,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
कुमुदानि कुमुद pos=n,g=n,c=1,n=p
pos=i
विष्वक् विष्वञ्च् pos=a,comp=y
वाताः वात pos=n,g=m,c=1,n=p
pos=i
वान्ति वा pos=v,p=3,n=p,l=lat
उग्राः उग्र pos=a,g=m,c=1,n=p
रजो रजस् pos=n,g=n,c=1,n=s
pos=i
व्युपशाम्यति व्युपशम् pos=v,p=3,n=s,l=lat