Original

व्यास उवाच ।खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः ।अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः ॥ १ ॥

Segmented

व्यास उवाच खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः अनार्तवम् पुष्प-फलम् दर्शयन्ति वने द्रुमाः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
खरा खर pos=n,g=m,c=1,n=p
गोषु गो pos=n,g=,c=7,n=p
प्रजायन्ते प्रजन् pos=v,p=3,n=p,l=lat
रमन्ते रम् pos=v,p=3,n=p,l=lat
मातृभिः मातृ pos=n,g=f,c=3,n=p
सुताः सुत pos=n,g=m,c=1,n=p
अनार्तवम् अनार्तव pos=a,g=n,c=2,n=s
पुष्प पुष्प pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
दर्शयन्ति दर्शय् pos=v,p=3,n=p,l=lat
वने वन pos=n,g=n,c=7,n=s
द्रुमाः द्रुम pos=n,g=m,c=1,n=p