Original

सहस्रसूर्यः शतकिङ्किणीकः परार्ध्यजाम्बूनदहेमचित्रः ।रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः ॥ ९ ॥

Segmented

सहस्र-सूर्यः शत-किङ्किणीकः परार्ध्य-जाम्बूनद-हेम-चित्रः रथो अर्जुनस्य अग्निः इव अर्चि-माली विभ्राजते श्वेत-हयः सु चक्रः

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
सूर्यः सूर्य pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
किङ्किणीकः किङ्किणीक pos=n,g=m,c=1,n=s
परार्ध्य परार्ध्य pos=a,comp=y
जाम्बूनद जाम्बूनद pos=n,comp=y
हेम हेमन् pos=n,comp=y
चित्रः चित्र pos=a,g=m,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अर्चि अर्चि pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
विभ्राजते विभ्राज् pos=v,p=3,n=s,l=lat
श्वेत श्वेत pos=a,comp=y
हयः हय pos=n,g=m,c=1,n=s
सु सु pos=i
चक्रः चक्र pos=n,g=m,c=1,n=s