Original

ततः स वस्त्राणि तथैव गाश्च फलानि पुष्पाणि तथैव निष्कान् ।कुरूत्तमो ब्राह्मणसान्महात्मा कुर्वन्ययौ शक्र इवामरेभ्यः ॥ ८ ॥

Segmented

ततः स वस्त्राणि तथा एव गाः च फलानि पुष्पाणि तथा एव निष्कान् कुरु-उत्तमः ब्राह्मणसात् महात्मा कुर्वन् ययौ शक्र इव अमरेभ्यः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
तथा तथा pos=i
एव एव pos=i
गाः गो pos=n,g=,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
तथा तथा pos=i
एव एव pos=i
निष्कान् निष्क pos=n,g=m,c=2,n=p
कुरु कुरु pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
ब्राह्मणसात् ब्राह्मणसात् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
अमरेभ्यः अमर pos=n,g=m,c=4,n=p