Original

पुरोहिताः शत्रुवधं वदन्तो महर्षिवृद्धाः श्रुतवन्त एव ।जप्यैश्च मन्त्रैश्च तथौषधीभिः समन्ततः स्वस्त्ययनं प्रचक्रुः ॥ ७ ॥

Segmented

पुरोहिताः शत्रु-वधम् वदन्तो महा-ऋषि-वृद्धाः श्रुतवन्त एव जप्यैः च मन्त्रैः च तथा ओषधीभिः समन्ततः स्वस्त्ययनम् प्रचक्रुः

Analysis

Word Lemma Parse
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
वदन्तो वद् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
श्रुतवन्त श्रुतवत् pos=a,g=m,c=1,n=p
एव एव pos=i
जप्यैः जप्य pos=n,g=n,c=3,n=p
pos=i
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
ओषधीभिः ओषधी pos=n,g=f,c=3,n=p
समन्ततः समन्ततः pos=i
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=n,c=2,n=s
प्रचक्रुः प्रकृ pos=v,p=3,n=p,l=lit