Original

समुच्छ्रितं दान्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति ।प्रदक्षिणं चैनमुपाचरन्ति महर्षयः संस्तुतिभिर्नरेन्द्रम् ॥ ६ ॥

Segmented

समुच्छ्रितम् दान्त-शलाकम् अस्य सु पाण्डुरम् छत्रम् अतीव भाति प्रदक्षिणम् च एनम् उपाचरन्ति महा-ऋषयः संस्तुतिभिः नरेन्द्रम्

Analysis

Word Lemma Parse
समुच्छ्रितम् समुच्छ्रि pos=va,g=n,c=1,n=s,f=part
दान्त दान्त pos=a,comp=y
शलाकम् शलाका pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सु सु pos=i
पाण्डुरम् पाण्डुर pos=a,g=n,c=1,n=s
छत्रम् छत्त्र pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
भाति भा pos=v,p=3,n=s,l=lat
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपाचरन्ति उपाचर् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
संस्तुतिभिः संस्तुति pos=n,g=f,c=3,n=p
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s