Original

महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम् ।युधिष्ठिरः काञ्चनभाण्डयोक्त्रं समास्थितो नागकुलस्य मध्ये ॥ ५ ॥

Segmented

महा-इन्द्र-यान-प्रतिमम् रथम् तु स उपस्करम् हाटक-रत्न-चित्रम् युधिष्ठिरः काञ्चन-भाण्ड-योक्त्रम् समास्थितो नाग-कुलस्य मध्ये

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
यान यान pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
तु तु pos=i
pos=i
उपस्करम् उपस्कर pos=n,g=m,c=2,n=s
हाटक हाटक pos=n,comp=y
रत्न रत्न pos=n,comp=y
चित्रम् चित्र pos=a,g=m,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
योक्त्रम् योक्त्र pos=n,g=m,c=2,n=s
समास्थितो समास्था pos=va,g=m,c=1,n=s,f=part
नाग नाग pos=n,comp=y
कुलस्य कुल pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s