Original

अनीकं दक्षिणं राजन्युयुधानेन पालितम् ।श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ॥ ४ ॥

Segmented

अनीकम् दक्षिणम् राजन् युयुधानेन पालितम् श्रीमता सात्वत-अग्र्येन शक्रेण इव धनुष्मता

Analysis

Word Lemma Parse
अनीकम् अनीक pos=n,g=n,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
पालितम् पालय् pos=va,g=n,c=1,n=s,f=part
श्रीमता श्रीमत् pos=a,g=m,c=3,n=s
सात्वत सात्वत pos=n,comp=y
अग्र्येन अग्र्य pos=a,g=m,c=3,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
इव इव pos=i
धनुष्मता धनुष्मत् pos=a,g=m,c=3,n=s