Original

वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः ।कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ॥ २२ ॥

Segmented

वादित्र-शब्दः तुमुलः शङ्ख-भेरी-विमिश्रितः कुञ्जराणाम् च नदताम् सैन्यानाम् च प्रहृष्यताम्

Analysis

Word Lemma Parse
वादित्र वादित्र pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
विमिश्रितः विमिश्रय् pos=va,g=m,c=1,n=s,f=part
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
pos=i
नदताम् नद् pos=va,g=m,c=6,n=p,f=part
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
pos=i
प्रहृष्यताम् प्रहृष् pos=va,g=n,c=6,n=p,f=part