Original

संजय उवाच ।उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा ।स्रग्धूपपानगन्धानामुभयत्र समुद्भवः ॥ २० ॥

Segmented

संजय उवाच उभयोः सेनयोः तत्र योधा जहृषिरे मुदा स्रज्-धूप-पान-गन्धानाम् उभयत्र समुद्भवः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयोः सेना pos=n,g=f,c=6,n=d
तत्र तत्र pos=i
योधा योध pos=n,g=m,c=1,n=p
जहृषिरे हृष् pos=v,p=3,n=p,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
स्रज् स्रज् pos=n,comp=y
धूप धूप pos=n,comp=y
पान पान pos=n,comp=y
गन्धानाम् गन्ध pos=n,g=m,c=6,n=p
उभयत्र उभयत्र pos=i
समुद्भवः समुद्भव pos=n,g=m,c=1,n=s