Original

यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः ।स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः ॥ २ ॥

Segmented

यथा उद्दिष्टानि अनीकानि प्रत्यव्यूहन्त पाण्डवाः स्वर्गम् परम् अभीप्सन्तः सु युद्धेन कुरु-उद्वहाः

Analysis

Word Lemma Parse
यथा यथा pos=i
उद्दिष्टानि उद्दिश् pos=va,g=n,c=2,n=p,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
प्रत्यव्यूहन्त प्रतिव्यूह् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
अभीप्सन्तः अभीप्स् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
कुरु कुरु pos=n,comp=y
उद्वहाः उद्वह pos=n,g=m,c=1,n=p