Original

कस्य सेनासमुदये गन्धमाल्यसमुद्भवः ।वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् ॥ १९ ॥

Segmented

कस्य सेना-समुदये गन्ध-माल्य-समुद्भवः वाचः प्रदक्षिणाः च एव योधानाम् अभिगर्जताम्

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
सेना सेना pos=n,comp=y
समुदये समुदय pos=n,g=m,c=7,n=s
गन्ध गन्ध pos=n,comp=y
माल्य माल्य pos=n,comp=y
समुद्भवः समुद्भव pos=n,g=m,c=1,n=s
वाचः वाच् pos=n,g=f,c=2,n=p
प्रदक्षिणाः प्रदक्षिण pos=a,g=f,c=2,n=p
pos=i
एव एव pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
अभिगर्जताम् अभिगर्ज् pos=va,g=m,c=6,n=p,f=part