Original

धृतराष्ट्र उवाच ।केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति संजय ।उदग्रमनसः केऽत्र के वा दीना विचेतसः ॥ १७ ॥

Segmented

धृतराष्ट्र उवाच केषाम् प्रहृष्टाः तत्र अग्रे योधा युध्यन्ति संजय उदग्र-मनसः के ऽत्र के वा दीना विचेतसः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केषाम् pos=n,g=m,c=6,n=p
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
अग्रे अग्र pos=n,g=n,c=7,n=s
योधा योध pos=n,g=m,c=1,n=p
युध्यन्ति युध् pos=v,p=3,n=p,l=lat
संजय संजय pos=n,g=m,c=8,n=s
उदग्र उदग्र pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
के pos=n,g=m,c=1,n=p
वा वा pos=i
दीना दीन pos=a,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p