Original

एतान्यनीकानि महानुभावं गूहन्ति मेघा इव घर्मरश्मिम् ।एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण ॥ १६ ॥

Segmented

एतानि अनीकानि महा-अनुभावम् गूहन्ति मेघा इव घर्मरश्मिम् एतानि हत्वा पुरुष-प्रवीर काङ्क्षस्व युद्धम् भरत-ऋषभेण

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=1,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
अनुभावम् अनुभाव pos=n,g=m,c=2,n=s
गूहन्ति गुह् pos=v,p=3,n=p,l=lat
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
घर्मरश्मिम् घर्मरश्मि pos=n,g=m,c=2,n=s
एतानि एतद् pos=n,g=n,c=2,n=p
हत्वा हन् pos=vi
पुरुष पुरुष pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
काङ्क्षस्व काङ्क्ष् pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s