Original

वासुदेव उवाच ।य एष गोप्ता प्रतपन्बलस्थो यो नः सेनां सिंह इवेक्षते च ।स एष भीष्मः कुरुवंशकेतुर्येनाहृतास्त्रिंशतो वाजिमेधाः ॥ १५ ॥

Segmented

वासुदेव उवाच य एष गोप्ता प्रतपन् बलस्थो यो नः सेनाम् सिंह इव ईक्षते च स एष भीष्मः कुरु-वंश-केतुः येन आहृ त्रिंशतः वाजि-मेधाः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
प्रतपन् प्रतप् pos=va,g=m,c=1,n=s,f=part
बलस्थो बलस्थ pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सेनाम् सेना pos=n,g=f,c=2,n=s
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
ईक्षते ईक्ष् pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
वंश वंश pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
आहृ आहृ pos=va,g=f,c=1,n=p,f=part
त्रिंशतः त्रिंशत् pos=n,g=f,c=1,n=p
वाजि वाजिन् pos=n,comp=y
मेधाः मेधा pos=n,g=f,c=1,n=p