Original

अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् ।अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ॥ १४ ॥

Segmented

अनीक-मध्ये तिष्ठन्तम् राज-पुत्रम् दुरासदम् अब्रवीद् भरत-श्रेष्ठम् गुडाकेशम् जनार्दनः

Analysis

Word Lemma Parse
अनीक अनीक pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
गुडाकेशम् गुडाकेश pos=n,g=m,c=2,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s