Original

समीक्ष्य सेनाग्रगतं दुरासदं प्रविव्यथुः पङ्कगता इवोष्ट्राः ।वृकोदरं वारणराजदर्पं योधास्त्वदीया भयविग्नसत्त्वाः ॥ १३ ॥

Segmented

समीक्ष्य सेना-अग्र-गतम् दुरासदम् प्रविव्यथुः पङ्क-गताः इव उष्ट्राः वृकोदरम् वारण-राज-दर्पम् योधाः त्वदीयाः भय-विज्-सत्त्वाः

Analysis

Word Lemma Parse
समीक्ष्य समीक्ष् pos=vi
सेना सेना pos=n,comp=y
अग्र अग्र pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
प्रविव्यथुः प्रव्यथ् pos=v,p=3,n=p,l=lit
पङ्क पङ्क pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
उष्ट्राः उष्ट्र pos=n,g=m,c=1,n=p
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
वारण वारण pos=n,comp=y
राज राजन् pos=n,comp=y
दर्पम् दर्प pos=n,g=n,c=1,n=s
योधाः योध pos=n,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
भय भय pos=n,comp=y
विज् विज् pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p