Original

स भीमसेनः सहितो यमाभ्यां वृकोदरो वीररथस्य गोप्ता ।तं प्रेक्ष्य मत्तर्षभसिंहखेलं लोके महेन्द्रप्रतिमानकल्पम् ॥ १२ ॥

Segmented

स भीमसेनः सहितो यमाभ्याम् वृकोदरो वीर-रथस्य गोप्ता तम् प्रेक्ष्य मत्त-ऋषभ-सिंह-खेलम् लोके महा-इन्द्र-प्रतिमान-कल्पम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
वृकोदरो वृकोदर pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
रथस्य रथ pos=n,g=m,c=6,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
मत्त मद् pos=va,comp=y,f=part
ऋषभ ऋषभ pos=n,comp=y
सिंह सिंह pos=n,comp=y
खेलम् खेल pos=a,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रतिमान प्रतिमान pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s