Original

उद्वर्तयिष्यंस्तव पुत्रसेनामतीव रौद्रं स बिभर्ति रूपम् ।अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात् ॥ ११ ॥

Segmented

उद्वर्तय् ते पुत्र-सेनाम् अतीव रौद्रम् स बिभर्ति रूपम् अनायुधो यः सु भुजः भुजाभ्याम् नर-अश्व-नागान् युधि भस्म कुर्यात्

Analysis

Word Lemma Parse
उद्वर्तय् उद्वर्तय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
अतीव अतीव pos=i
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=2,n=s
अनायुधो अनायुध pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सु सु pos=i
भुजः भुज pos=n,g=m,c=1,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
नागान् नाग pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
भस्म भस्मन् pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin