Original

तमास्थितः केशवसंगृहीतं कपिध्वजं गाण्डिवबाणहस्तः ।धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदाचित् ॥ १० ॥

Segmented

तम् आस्थितः केशव-संगृहीतम् कपि-ध्वजम् गाण्डिव-बाण-हस्तः धनुर्धरो यस्य समः पृथिव्याम् न विद्यते नो भविता वा कदाचित्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
केशव केशव pos=n,comp=y
संगृहीतम् संग्रह् pos=va,g=m,c=2,n=s,f=part
कपि कपि pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
गाण्डिव गाण्डिव pos=n,comp=y
बाण बाण pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
धनुर्धरो धनुर्धर pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
समः सम pos=n,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
नो नो pos=i
भविता भू pos=v,p=3,n=s,l=lrt
वा वा pos=i
कदाचित् कदाचिद् pos=i