Original

संजय उवाच ।ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् ।प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ॥ १ ॥

Segmented

संजय उवाच ततो युधिष्ठिरो राजा स्वाम् सेनाम् समचोदयत् प्रतिव्यूहन्न् अनीकानि भीष्मस्य भरत-ऋषभ

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
समचोदयत् संचोदय् pos=v,p=3,n=s,l=lan
प्रतिव्यूहन्न् प्रतिव्यूह् pos=va,g=m,c=1,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s