Original

एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत् ।पितामहः किल पुरा महेन्द्रादीन्दिवौकसः ॥ ९ ॥

Segmented

एतम् एव अर्थम् आश्रित्य युद्धे देवासुरे ऽब्रवीत् पितामहः किल पुरा महा-इन्द्र-आदीन् दिवौकसः

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
देवासुरे देवासुर pos=n,g=n,c=7,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पितामहः पितामह pos=n,g=m,c=1,n=s
किल किल pos=i
पुरा पुरा pos=i
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p