Original

तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे ।नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव ॥ ८ ॥

Segmented

तत् तु ते कारणम् राजन् प्रवक्ष्यामि अनसूयवे नारदः तम् ऋषिः वेद भीष्म-द्रोणौ च पाण्डव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
अनसूयवे अनसूयु pos=a,g=m,c=4,n=s
नारदः नारद pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s