Original

अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा ।विषण्णमभिसंप्रेक्ष्य तव राजन्ननीकिनीम् ॥ ६ ॥

Segmented

अथ अर्जुनः ऽब्रवीत् पार्थम् युधिष्ठिरम् अमित्र-हा विषण्णम् अभिसम्प्रेक्ष्य तव राजन्न् अनीकिनीम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
विषण्णम् विषद् pos=va,g=m,c=2,n=s,f=part
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s