Original

ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्शन ।कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति ॥ ५ ॥

Segmented

ते वयम् संशयम् प्राप्ताः स सैन्याः शत्रु-कर्शनैः कथम् अस्मात् महा-व्यूहात् उद्यानम् नो भविष्यति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
संशयम् संशय pos=n,g=m,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
कथम् कथम् pos=i
अस्मात् इदम् pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
व्यूहात् व्यूह pos=n,g=m,c=5,n=s
उद्यानम् उद्यान pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt