Original

अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना ।कल्पितः शास्त्रदृष्टेन विधिना भूरितेजसा ॥ ४ ॥

Segmented

अक्षोभ्यो ऽयम् अभेद्यः च भीष्मेन अमित्र-कर्शिना कल्पितः शास्त्र-दृष्टेन विधिना भूरि-तेजसा

Analysis

Word Lemma Parse
अक्षोभ्यो अक्षोभ्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अभेद्यः अभेद्य pos=a,g=m,c=1,n=s
pos=i
भीष्मेन भीष्म pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्शिना कर्शिन् pos=a,g=m,c=3,n=s
कल्पितः कल्पय् pos=va,g=m,c=1,n=s,f=part
शास्त्र शास्त्र pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
विधिना विधि pos=n,g=m,c=3,n=s
भूरि भूरि pos=n,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s