Original

व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः ।अभेद्यमिव संप्रेक्ष्य विषण्णोऽर्जुनमब्रवीत् ॥ २ ॥

Segmented

व्यूहम् भीष्मेण च अभेद्यम् कल्पितम् प्रेक्ष्य पाण्डवः अभेद्यम् इव सम्प्रेक्ष्य विषण्णो ऽर्जुनम् अब्रवीत्

Analysis

Word Lemma Parse
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
pos=i
अभेद्यम् अभेद्य pos=a,g=m,c=2,n=s
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अभेद्यम् अभेद्य pos=a,g=m,c=2,n=s
इव इव pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
विषण्णो विषद् pos=va,g=m,c=1,n=s,f=part
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan