Original

तस्य ते न व्यथां कांचिदिह पश्यामि भारत ।यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः ॥ १७ ॥

Segmented

तस्य ते न व्यथाम् कांचिद् इह पश्यामि भारत यस्य ते जयम् आशास्ते विश्वभुक् त्रिदशेश्वरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
इह इह pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
जयम् जय pos=n,g=m,c=2,n=s
आशास्ते आशास् pos=v,p=3,n=s,l=lat
विश्वभुक् विश्वभुज् pos=n,g=m,c=1,n=s
त्रिदशेश्वरः त्रिदशेश्वर pos=n,g=m,c=1,n=s