Original

अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् ।तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः ॥ १६ ॥

Segmented

अनु कृष्णम् जयेम इति यैः उक्तम् तत्र तैः जितम् तद्-प्रसादात् हि त्रैलोक्यम् प्राप्तम् शक्र-आदिभिः सुरैः

Analysis

Word Lemma Parse
अनु अनु pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
जयेम जि pos=v,p=1,n=p,l=vidhilin
इति इति pos=i
यैः यद् pos=n,g=m,c=3,n=p
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
तैः तद् pos=n,g=m,c=3,n=p
जितम् जि pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
हि हि pos=i
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
शक्र शक्र pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
सुरैः सुर pos=n,g=m,c=3,n=p