Original

पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठसायकः ।सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति ॥ १५ ॥

Segmented

पुरा हि एष हरिः भूत्वा वैकुण्ठो अकुण्ठ-सायकः सुर-असुरान् अवस्फूर्जन्न् अब्रवीत् के जयन्तु इति

Analysis

Word Lemma Parse
पुरा पुरा pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
वैकुण्ठो वैकुण्ठ pos=n,g=m,c=1,n=s
अकुण्ठ अकुण्ठ pos=a,comp=y
सायकः सायक pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p
अवस्फूर्जन्न् अवस्फूर्ज् pos=va,g=m,c=1,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
के pos=n,g=m,c=1,n=p
जयन्तु जि pos=v,p=3,n=p,l=lot
इति इति pos=i