Original

गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम् ।अन्यथा विजयश्चास्य संनतिश्चापरो गुणः ॥ १३ ॥

Segmented

गुण-भूतः जयः कृष्णे पृष्ठतो ऽन्वेति माधवम् अन्यथा विजयः च अस्य संनतिः च अपरः गुणः

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
जयः जय pos=n,g=m,c=1,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वेति अन्वि pos=v,p=3,n=s,l=lat
माधवम् माधव pos=n,g=m,c=2,n=s
अन्यथा अन्यथा pos=i
विजयः विजय pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संनतिः संनति pos=n,g=f,c=1,n=s
pos=i
अपरः अपर pos=n,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s