Original

एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः ।यथा मे नारदः प्राह यतः कृष्णस्ततो जयः ॥ १२ ॥

Segmented

एवम् राजन् विजानीहि ध्रुवो ऽस्माकम् रणे जयः यथा मे नारदः प्राह यतः कृष्णः ततस् जयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
जयः जय pos=n,g=m,c=1,n=s
यथा यथा pos=i
मे मद् pos=n,g=,c=6,n=s
नारदः नारद pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
यतः यतस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s