Original

त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः ।युध्यध्वमनहंकारा यतो धर्मस्ततो जयः ॥ ११ ॥

Segmented

त्यक्त्वा अधर्मम् च लोभम् च मोहम् च उद्यमम् आस्थिताः युध्यध्वम् अनहंकारा यतो धर्मः ततस् जयः

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
pos=i
लोभम् लोभ pos=n,g=m,c=2,n=s
pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
pos=i
उद्यमम् उद्यम pos=n,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
अनहंकारा अनहंकार pos=a,g=m,c=1,n=p
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s