Original

संजय उवाच ।बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम् ।विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः ॥ १ ॥

Segmented

संजय उवाच बृहतीम् धार्तराष्ट्राणाम् दृष्ट्वा सेनाम् समुद्यताम् विषादम् अगमद् राजा कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बृहतीम् बृहत् pos=a,g=f,c=2,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
दृष्ट्वा दृश् pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
समुद्यताम् समुद्यम् pos=va,g=f,c=2,n=s,f=part
विषादम् विषाद pos=n,g=m,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
राजा राजन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s